दत्ताची स्तोत्रे

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुःसाक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
|अघोरकष्टोद्धारणस्तोत्रम||    
श्रीवासुदेवानंदसरस्वतीविरचित
श्रीपाद श्रीवल्लभ त्वं सदैव| श्री दत्तास्मान पाहि देवाधीदेव||
भावग्राह्य क्लेशहारिन सुकीर्ते| घोरात्कष्टादुद्धरास्मान्नमस्ते||
त्वं नो माता त्वं पिताप्तो दिपस्त्वं| त्रातायोगक्षेमकृसद्गुरुस्त्वम||
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते| घोरात्कष्टादुद्धरास्मान्नमस्ते||
पापं तापं व्याधीमाधींच दैन्यम| भीतिं क्लेशं त्वं हरा$शुत्व दैन्यम||
त्रातारंनो वीक्ष इशास्त जूर्ते| घोरात्कष्टादुद्धरास्मान्नमस्ते||
नान्यस्त्राता नापि दाता न भर्ता| त्वत्तो देवं त्वं शरण्योकहर्ता|
कुर्वात्रेयानुग्रहं पुर्णराते| घोरात्कष्टादुद्धरास्मान्नमस्ते||
धर्मेप्रीतिं सन्मतिं देवभक्तिं| सत्संगाप्तिं देहि भुक्तिं च मुक्तिं
भावासक्तिंचाखिलानन्दमूर्ते| घोरात्कष्टादुद्धरास्मान्नमस्ते||
श्लोकपंचकमेतद्यो लोकमंगलवर्धनम|
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियोभवेत||
||इति श्रीमत्वासुदेवानंदसरस्वतिविरचितं अघोरकष्टोद्धारणस्तोत्रम सम्पूर्णम||
________________________________________________________________________
 ||गुरुस्तोत्र|| 
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥
चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५॥
सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः । वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ ६॥
चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः । बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ॥ ७॥
ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८॥
अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९॥
शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः । गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १०॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ११॥
मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ १३॥
त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ १४॥
॥ इति श्रीगुरुस्तोत्रम् ॥
 _________________________________________________________________________
||श्री दत्तमाला मंत्र||
(दत्तयागाच्या वेळेस या मंत्राचा ठराविक वेळा उच्चार केलेला पाहिला आहे).
ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसंतुष्टाय,
महाभयनिवारणाय, महाज्ञानप्रदाय, चिदानंदत्मने,
बालोन्मत्तपिशच्ववेशाय, महायोगिने अवधूताय,
अनसूयाSSनंदवर्धनाय, अत्रिपुत्राय,
ॐ भवबंधविमोचनाय,
'आं' असाध्यसाधनाय, 'र्‍हीं' सर्वविभूतिदाय,
'क्रौं' असाध्याकर्षणाय, 'ऐं' वाक्प्रदाय,
'क्लिं' जगत्त्रयवशीकरणाय,
'सौ:' सर्वमनःक्षोभणाय, 'श्रीं' महासंपत्प्रदाय,
'ग्लौं' भूमण्डलाधिपत्यप्रदाय, 'द्रां' चिरंजीविने,
वषट वशीकुरु वशीकुरु, वौषडाकर्षयाकर्षय,
'हुं' विद्वेषय विद्वेषय, 'फट' उच्चाटय उच्चाटय,
ठः ठः स्तंभय स्तंभय, खें खें मारय मारय,
नमः संपन्नय संपन्नय, स्वाहा पोषय पोषय,
परमंत्रपरयंत्रपरतंत्राणि छिंधि, छिंधि,
ग्रहान निवारय निवारय,
व्याधीन विनाशय विनाशय,
दु:खं हर हर, दारिद्र्यं विद्रावय विद्रावय,
देहं पोषय पोषय, चित्तं तोषय तोषय,
सर्वमंत्रस्वरुपाय, सर्वयंत्रस्वरुपाय,
सर्वतंत्रस्वरुपाय, सर्वपल्लवस्वरुपाय,
ॐ नमो महासिद्धाय स्वाहा ||
 ______________________________________________________________________
|| श्री दत्तस्तवस्त्रोत्रम ||
भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ||
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं || १ ||
यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ||
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं || २ ||
दद्रुस्फोटककुष्ठादि महामारी विषूचिका ||
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं || ३ ||
संगजा देशकालोत्था अपि सांक्रमिका गदा: ||
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं || ४ ||
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ||
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं || ५ ||
त्रिविधोत्पातशमनं विविधारिष्टनाशनम ||
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं || ६ ||
वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ||
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं || ७ ||
यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ||
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं || ८ ||
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ||
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत || ९ ||
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तस्तवस्तोत्रं संपूर्णम ||
 ________________________________________________________________________
दत्तरक्षास्तोत्रम्. ह्या दत्तरक्षास्तोत्राचा । ऋषि अव्यक्त बोलिला ।
अनुष्ठुप छंद हा त्याचा । देवता दत्त योगिराट् ॥१॥
बीज द्रां शक्ति हीं क्लीं हें । कीलक वज्रसें महान् ।
धर्मार्थकाममोक्षार्थीं । विनियोग असे तथा ॥२॥
अथ ध्यानम् माल कमंडलु लसे कर खालच्यांत ।
डमरुत्रिशूळ मधल्या करपद्मयुग्मीं ।
ऊंच द्विहस्तकमलीं शुभशंखचक्र ।
ऐशा नमूं विधि हरीश स्वरुप दत्ता ॥३॥
इति ध्यानम् धरुनि ध्यान ऐसें हें । भावें सात्त्विक वंदुनी ।
मानसपूजनीं प्रेमें । तोषवूं गुरुमूर्तिला ॥४॥
पृथ्ची तत्त्वें करुं टीळा । लंब्रीर्जे हरुषें तथा ।
हं-बीजें व्योमतत्त्वें त्या । अर्पू पुष्पें यथा मति ॥५॥
यं-बीजें धूपवातात्मा । अग्न्यात्मा दीप रं तथा ।
नैवेद्यार्थी अमृतात्मा । कं-बीजें अर्पिला पुनः ॥६॥
सं-बीजें कल्पिलें शेष । नत्यादि सूपचार जें ।
सर्वार्पण बली तैसा । दास्यें देह दमूं मुदा ॥७॥
रक्षो दत्तात्रेय डोकें । भाल अत्रिसुतर्षभ ।
नासिका योगिराड् रक्षो । रक्षो नेत्र अनंतदृक् ॥८॥
रक्षो तोंड सर्वभक्षी । रक्षो ओठ जनार्दन ।
रक्षो जिह्वा शारदात्मा । रक्षो दंत दयानिधि ॥९॥
वनस्पतीश केसांना । वाताश्वारुढ कर्ण हे ।
रक्षो हनुवटी शूली । रक्षो कंठ कलानिधि ॥१०॥
स्कंध खं ब्रह्मरुपीं जे । रक्षो कांडीं कृपांबुधी ।
हात हारी अंगुलींना । रक्षो आरण्य वासी जो ॥११॥
रक्षो छाती सोमभ्राता । काळीज कर्मसाक्षी तो ।
हरि हृदय रक्षो हा । हृदयस्थ करो सदा ॥१२॥
विश्वंभर विश्वरुपी । रक्षो पोट सनातन ।
रक्षो कटि कामरुपी । जंघा आजानुबाहु जो ॥१३॥
जानु अत्रितनूत्पन्न । घोटे हे धनकांतिधृक् ।
नखें नानारुपधारी । वामनात्मा तथा पद ॥१४॥
यमरुपी गुदा रक्षो । रक्षो लिंग प्रजापति ।
कमेंद्रियें कर्मशून्य । ज्ञानी ज्ञानेंद्रियें तथा ॥१५॥
रक्षो मज्जा महामायी । मेद त्रैलोक्य मोहन ।
मांस मेधानिधी रक्षो । रक्तलोहित लोचन ॥१६॥
अस्थी आनंदमूर्ती हा । त्वचा तारुण्यमूर्तिमान् ।
रक्षो वीर्य चिरंजीवी । लाळ लावण्यसागर ॥१७॥
षड्‌भुजा चक्रषड्‌ रक्षो । सहस्त्रारनिवासी जो ।
आपदशीर्ष अद्वैत । नाऽयादि नररुपधृक् ॥१८॥
दुर्विकारांतून कामादि । रक्षो नृसिंह नाटकी ।
वासुदेव आधिव्याधि । उपाधींतून संयमी ॥१९॥
भूतप्रेतादिपासून । रक्षो श्रीपादवल्लभ ।
कालकाल दुर्ग्रहीतो । जन्ममृत्यूहूनी हर ॥२०॥
पूर्वेकडे वायुभक्षी । पश्चिमीं पावकोपम ।
उत्तरीं व्योमकेशी हा । रक्षा दैत्यारि दक्षिणीं ॥२१॥
चार कोणीं कामचारी । ऊंचीं अव्यक्त अतिथि ।
खालीं सश्चित्सुखात्मा जो । शेषछत्र स्थळीं स्थळीं ॥२२॥
मृत्यूचा मृत्यु मध्यें जो । मृत्युंजय चहूंकडे ।
जनीं जात्यनवच्छिन्न । सहवासीं वनीं तधा ॥२३॥
जलशायीं जळीं रक्षो । स्थाणुरुप स्थळीं स्थळी ।
अग्नीमध्यें अनंतात्मा । शस्त्रास्त्राहून तो बळी ॥२४॥
रक्षो दुष्टाहून दाता । खेचरीं तो खलांतक ।
व्यालादीं जो जगन्नाथ । भूचरीं हा भयानक ॥२५॥
जळीं जळचराहूनी । रक्षो पन्नगभूषण ।
सर्वस्थळीं जटाधारी । संकटी विषमस्थळीं ॥२६॥
जागतां स्मर्तृगामी तो । सूत्रात्मा स्वप्‍नदर्शनीं ।
मूर्छाकाळीं अमेयात्मा । निद्रेंत अनधाप्रिय ॥२७॥
रक्षो रोगी रोगशून्य । भोगी भोगद सर्वदा ।
स्वास्थ्यीं शर्मद शांतात्मा । सदा ब्रह्म दिगंबर ॥२८॥
दुर्भक्षीं अन्न्पूर्णेंश । सुभिक्षीं सकलार्तिहा ।
सूतकीं शरणत्राता । मंगलीं मोददायका ॥२९॥
रक्षो सदा सिद्वराज । सर्वत्र सर्वदा सुधी ।
क्षमापून दोष सर्व । यथा माता स्तनंधय ॥३०॥
दत्तरक्षा स्तोत्र हें जो । पठे भोगापर्वद ।
त्रिकाळीं एककाळीं वा । भय त्याला नडे कुठें ॥३१॥
औदुंबरतळीं कोणी । प्रातःकाळीं पढे नर ।
गृहांगणीं सांजकाळीं । अथवा शयनस्थळीं ॥३२॥
दुपारीं देवमंदिरीं । शुचिर्भूतपणें सदा ।
रक्षो भावें पढें त्याला । अत्रिवरप्रद तथा ॥३३॥
श्रीदत्त दत्त कुलतारक दत्त ।
श्रीदत्त दत्त रिपुमारक दत्त ।
श्रीदत्त दत्त भयहाकर दत्त दत्त ।
श्रीदत्त दत्त मुददायक दत्त दत्त ॥३४॥
स्मरतां रे दत्त दत्त । निर्जनीं देह हा पडो ।
पावो तृप्‍ति पशूपक्षी । मिष्टदेहान्नसेवनें ॥३५॥
ज्या ज्या स्थळीं हे मन जाय माझें ।
त्या त्या स्थळीं सद‌गुरु रुप तूझें ।
मी ठेवितो मस्तक ज्या ठिकाणीं ।
तेथें तुझें सद्‌गुरु पाय दोन्हीं ॥३६॥
__________________________________________________________________________ 
दत्तलीला मंत्र
भो: दत्तगुरु |
कृपया समागच्छ |
सर्व रुपाणि दर्शय |
मम हृदये प्रविश्य |
मम सहस्रारे प्रतिष्ठ |
ॐ नमो नमः ||
__________________________________________________________________________
अथ श्रीदत्तात्रेयस्तोत्राणि ।
श्रीगुरुराजस्तवः । श्रीसद्‍गुरवे नमः ॥
सद्‌गुरुं भज सद्‌गुरुं भज सद्‌गुरुं भज वुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे ॥
आसुरीं त्यज संपदं विपदां पदं मुनिगर्हितां तर्हि तां भज संपदं मुनिसंस्तुतां भगवत्प्रियाम् ॥१॥
गर्वपर्वतमस्तके तव संस्थितिर्नहि शोभते पातमेण्यसि घातकर्मणि युज्यसे नतु पूज्यसे ॥
सात्त्विकं फलमश्‍नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥२॥
दंभमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् ॥
कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चांतरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥३॥
भुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृंतनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् ॥
केषु ते गणना भवेद्वद विद्यवेद्यसमांतरे भासुरं जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥४॥
साधुचित्तविखंडनाद्भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्तकौ ॥
तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसनतत्पराविति कर्मणो गहना गतिः ॥५॥
ब्रह्मनिष्ठविमाननान्निजसूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमांत्रिके निजसेविते ॥
दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥६॥
जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत्स्थितविश्वमेष तिरःकरोत्यति लीलया ॥
तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥७॥
श्रीगुरौः पदपंकजं भजतां सतां सततं हरिः संनिधाविति सर्वशासनसारमेतदुदीरितम् ॥
तन्महत्त्वमहांबुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पंडिताः सनकादयः ॥८॥
शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते ॥
वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुरुस्तमु जानते न हि कश्चन ॥९॥
वृत्त्यनाश्रितचित्स्वरूपकं एष एव समः प्रभो वृत्तिरूढचिदंबरं खलु जीव ईश इदं जगत् ॥
जन्ममृत्युनियामकः परमेश्वरः स तु भोगभुग्जन्ममृत्युनिवारकः परमेश्वरादतिरिच्यते ॥१०॥
ब्रह्मरन्ध्रपदं गुरोर्ह्रदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूपविनिर्णयाय भवत्फलम् ॥
ह्रद्यतो विषयान्भजत्यथ नैव किंचन रंध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोस्तु कः ॥११॥
तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तन्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते ॥
लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवरांगना वृणुते स्वयं निजसंपदा ॥१२॥
तत्र यो विमुखो नरो निजघातकीति निगद्यते तस्य संमुखतां भजन् परमद्वयं भवति क्षणात् ॥
ऋक्‌श्रुतिः शतधारमित्यपि नौति तां गुरुपादुका कृष्णभिक्षुरिमं स्तवं पदपंकजेऽर्पयते गुरोः ॥१३॥
द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसंपदाम् ॥
सच्चिदादिसुकाभिधाय यतीश्वराय सहस्त्रशः संतु मे नतयो दयोदकसागराय दिने दिने ॥१४॥
स्तोत्रमेतदभीष्टसिद्धिदमासुरव्रतहारकं तारकं निजदेशिकेंद्रपदाब्जयोर्दृढसन्मतेः ॥
यः पठेत्प्रयतः शुचिः सुविचार्य भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥१५॥
इति श्रीमत्कृष्णानन्दसरस्वतीकृतगुरुराजस्तवः सम्पूर्णः
__________________________________________________________________________ 
 श्रीदत्तात्रेयस्तोत्रम् - भृगु ऋषी विरचित
बालाकप्रभा इंद्रनील जठीलं । भस्मांगरा गोत्वलं ।
शान्तंनाद विलीद चित्तपवनं । शार्दूल चन्मांबरं ।
ब्रह्मद्येसनकादी विस्वरी व्रीदं । सिद्धैसमाराधितं ।
आत्रेयं समूपास्मघेघ्रुदीमूदा । घेयं सदा योगीभीः ।
दिगंबरं भस्मविलेपितांगं । चक्रं त्रिशूलं डमरूं गदांच ।
पद्मासनस्तं शशीसूज्ञनेत्रं । दत्तात्रेयं घेय वभीष्ट सिद्ध्ये ।
ॐ नमोश्री गुरूंदत्तं । दत्त देवं जगदगुरुं । निष्कलं निर्गुणं वंदे । दत्तात्रेयं नमाम्यहं ।
ब्रह्मालोकेशभूतेश । शंख चक्र गदाधरं । पाणीपात्रधरंदेवं । दत्तात्रेयं नमाम्यहं ।
सुरेश वंदितं देवं । त्रैलोक्य लोकवंदितं । हरिहरात्मकंदेवं । दत्तात्रेयं नमाम्यहं ।
निर्मलं नील वर्णंच । सुंदरं शामशोभितं । सुलोचनं विशालाक्षं । दत्तात्रेयं नमाम्यहं ।
त्रिशूलं डमरूंमाला । जटामुकुटमंडितं । मंडितं कुंडलं कर्णे । दत्तात्रेयं नमाम्यहं ।
विभूतींभूषितंदेहं । हार केयूर शोभितं । अनन्तप्रणवाकारं । श्री दत्तात्रेयं नमाम्यहं ।
प्रसन्नवदनं देवं । भुक्ति भुक्ती प्रदायकं । जनार्धनम् जगत्राणं । दत्तात्रेयं नमाम्यहं ।
राजराजं निदाचारं । कार्तवीर्यवरप्रदं । सुभद्रंभद्रकल्याणम् । दत्तात्रेयं नमाम्यहं ।
अनसूया प्रियकरं । अत्रिपुत्रं सुरेश्वरं । विख्यात योगीनांमोक्षं । दत्तात्रेयं नमाम्यहं ।
दिगंबर तनूंश्रेष्ठं । ब्रह्मसज्ज्यप्रदेस्थितं । हंसंखं सात्मकं नित्यं । दत्तात्रेयं नमाम्यहं ।
कदायोगी कदाभोगी । बाललीला विनोदग्रह । दशनैरत्नसंकाशैही । दत्तात्रेयं नमाम्यहं ।
भूतवाता भवत्रासह । ग्रहपीडातथैवच । दरिद्र्यभ्यसन्द्वंभी । दत्तात्रेयं नमाम्यहं ।
चतुर्दश्यां बुधेवारे । जन्ममार्गशीरेशुभे । सारकं विपुलं वंदे । दत्तात्रेयं नमाम्यहं ।
रक्तोत्पल दलंपादं । सर्वतीर्थं समुद्‍भवं । वंदितं योगी विद्द्त्बैही । दत्तात्रेयं नमाम्यहं ।
ज्ञानदादा प्रभूसाक्षादी । गतिर्मोक्ष प्रदायिने । आत्मभूरीश्वर कृष्णक । दत्तात्रेयं नमाम्यहं ।
भृगूविनचितमिदं । दत्तात्रेयपारायणां विदं । साक्षात् यद्‌व्च्चयं ब्रह्मा । दत्तात्रेयं नमाम्यहं ।
प्राणीनांसद्‍बजन्तुनां । कर्मपाश प्रभंजनं । दत्तात्रेय स्तुतीस्तोत्रं । सर्वांकामानवापुण्यात ।
अबुध्रोलघदे पुत्रं । धनधान्य समन्वितः । राजमाज्योभवेत् लक्ष्मीः । अप्राप्यं प्राप्नुजातनरह ।
त्रिसंद्यंजपमानस्तु । दत्तात्रेय स्तुतीं सदा । तस्यरोग भयंनास्ती । दिर्घायुर्विजयीभवेते ।
कुष्मांड डाकिनी भक्षक । पिशाच ब्रह्मराक्षसः । स्तोत्रस्य श्रुदमात्रेण । गच्छंजत्रणसंशयः ।
एतद् द्विशती श्लोकानां । आवृत्तीं पुरु विंशंतीं । तस्यावृत्ती सहस्त्रेण । दर्शनंनात्र संशयः ।
______________________________________________________________________
श्रीदत्तात्रेयस्तोत्रम् 
जटाधरं पांडुरांगं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥
अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः ।
श्रीदत्तपरमात्मा देवता । श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥
जराजन्मविनाशाय देहशुद्धिकराय च । दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च । वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥
र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित । पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥
यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥
आदौ ब्रह्मा मध्य विष्णुरंते देवः सदाशिवः । मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥
भोगालयाय भोगाय योगयोग्याय धारिणे । जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥
दिगम्बराय दिव्याय दिव्यरूपध्राय च । सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥
जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने । जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे । नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले । प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥
अवधूतसदानन्दपरब्रह्मस्वरूपिणे । विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥
सत्यंरूपसदाचारसत्यधर्मपरायण । सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥
शूलहस्तगदापाणे वनमालासुकन्धर । यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥
क्षराक्षरस्वरूपाय परात्परतराय च । दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥
दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे । गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् । सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् । दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसंपूर्णम्
_____________________________________________________________________
दत्तदशक स्तोत्र - प. पू. श्री रंग अवधूत रचित
अथध्यानम:
माळा कमंडलु लसे कर नीचलामां
डमरु त्रिशूळ वचला करमां विराजे
ऊंचा द्विहस्त कमले शुभ शंखचक्र
एवा नमुं विधि हरीश स्वरुप दत्त
भवभयहारक श्रीहरि प्रणमुं वारंवार|
जन्ममरण टाळी विभो करो शीघ्र भवपार||
रेवातटवासी नमुं, वासुदेव यतिराय|
मदन मनोहर मूर्ति शी! लागुं पुनि पुनि पाय||
नानारुपे तुं वसे, नानानामे एक|
भक्तजनोने कारणे धारे विध विध भेख||
जन्म्युं नोतुं आ कशुं, हतो त्याहरे तुं ज|
रहेशे ना आ तोये तुं होईश सच्चित पुंज||
मन बांधे मन छोडवे, रच्युं मने आ सर्व|
नाना नेह कथे श्रुति एक अनेके शर्व||
दत्त कहे कोई तने रामकृष्ण वळी कोक|
दिनमणि शिवशक्त्यादि तुं नामरुप सहु फोक||
गंगा यमुना सरस्वती भिन्न नाम जे छेक|
बहुरुपी बहुनाममां जळरुपे सहु एक||
रसना नाम रटे भले चित्त लक्ष्यमां होय|
भवे भावथी भव मळे भक्त स्वयंभव होय||
जन्म मरण तेने नही स्वयं जनार्दन एह|
रेवा सागरमां भळे रहे भिन्न क्यां तेह||
महातपस्वी योगीओ भेदे गोथां खाय|
नानात्मैक्यज्ञानथी रंग पार थई जाय||
दत्त दशक आ जे पढे राखी लक्ष्यमां ध्यान|
दत्त कृपा ए पर थई पामे नर निर्वाण||
अवधूत चिंतन श्री गुरुदेव दत्त!
______________________________________________________________________
दत्तबावनी-- प. पू. श्री रंग अवधूत रचित
जय योगिश्वर दत्त दयाळ
तुज एक जगमा प्रतिपाळ ||1||
अत्र्यनसुया करी निमित्त
प्रगट्यो जगकारण निश्चित् ||2||
ब्रम्हा हरिहरनो अवतार
शरणागतनो तारणहार् ||3||
अन्तर्यामि सतचितसुख
बहार सद्गुरु द्विभुज सुमुख् ||4||
झोळी अन्नपुर्णा करमाह्य
शान्ति कमन्डल कर सोहाय ||5||
क्याय चतुर्भुज षडभुज सार
अनन्तबाहु तु निर्धार ||6||
आव्यो शरणे बाळ अजाण
उठ दिगंबर चाल्या प्राण ||7||
सुणी अर्जुण केरो साद
रिझ्यो पुर्वे तु साक्शात ||8||
दिधी रिद्धि सिद्धि अपार
अंते मुक्ति महापद सार ||9||
किधो आजे केम विलम्ब
तुजविन मुजने ना आलम्ब ||10||
विष्णुशर्म द्विज तार्यो एम
जम्यो श्राद्ध्मां देखि प्रेम ||11||
जम्भदैत्यथी त्रास्या देव
किधि म्हेर ते त्यां ततखेव ||12||
विस्तारी माया दितिसुत
इन्द्र करे हणाब्यो तुर्त ||13||
एवी लीला क इ क इ सर्व
किधी वर्णवे को ते शर्व ||14||
दोड्यो आयु सुतने काम
किधो एने ते निष्काम ||15||
बोध्या यदुने परशुराम
साध्यदेव प्रल्हाद अकाम ||16||
एवी तारी कृपा अगाध
केम सुने ना मारो साद ||17||
दोड अंत ना देख अनंत
मा कर अधवच शिशुनो अंत ||18||
जोइ द्विज स्त्री केरो स्नेह
थयो पुत्र तु निसन्देह ||19||
स्मर्तृगामि कलिकाळ कृपाळ
तार्यो धोबि छेक गमार ||20||
पेट पिडथी तार्यो विप्र
ब्राम्हण शेठ उगार्यो क्षिप्र ||21||
करे केम ना मारो व्हार
जो आणि गम एकज वार ||22||
शुष्क काष्ठणे आंण्या पत्र
थयो केम उदासिन अत्र ||23||
जर्जर वन्ध्या केरां स्वप्न
कर्या सफळ ते सुतना कृत्स्ण ||24||
करि दुर ब्राम्हणनो कोढ
किधा पुरण एना कोड ||25||
वन्ध्या भैंस दुझवी देव
हर्यु दारिद्र्य ते ततखेव ||26||
झालर खायि रिझयो एम
दिधो सुवर्ण घट सप्रेम ||27||
ब्राम्हण स्त्रिणो मृत भरतार
किधो संजीवन ते निर्धार ||28||
पिशाच पिडा किधी दूर
विप्रपुत्र उठाड्यो शुर ||29||
हरि विप्र मज अंत्यज हाथ
रक्षो भक्ति त्रिविक्रम तात ||30||
निमेष मात्रे तंतुक एक
पहोच्याडो श्री शैल देख ||31||
एकि साथे आठ स्वरूप
धरि देव बहुरूप अरूप ||32||
संतोष्या निज भक्त सुजात
आपि परचाओ साक्षात ||33||
यवनराजनि टाळी पीड
जातपातनि तने न चीड ||34||
रामकृष्णरुपे ते एम
किधि लिलाओ कई तेम ||35||
तार्या पत्थर गणिका व्याध
पशुपंखिपण तुजने साध ||36||
अधम ओधारण तारु नाम
गात सरे न शा शा काम ||37||
आधि व्याधि उपाधि सर्व
टळे स्मरणमात्रथी शर्व ||38||
मुठ चोट ना लागे जाण
पामे नर स्मरणे निर्वाण ||39||
डाकण शाकण भेंसासुर
भुत पिशाचो जंद असुर ||40||
नासे मुठी दईने तुर्त
दत्त धुन सांभाळता मुर्त ||41||
करी धूप गाये जे एम
दत्तबावनि आ सप्रेम ||42||
सुधरे तेणा बन्ने लोक
रहे न तेने क्यांये शोक ||43||
दासि सिद्धि तेनि थाय
दुःख दारिद्र्य तेना जाय ||44||
बावन गुरुवारे नित नेम
करे पाठ बावन सप्रेम ||45||
यथावकाशे नित्य नियम
तेणे कधि ना दंडे यम ||46||
अनेक रुपे एज अभंग
भजता नडे न माया रंग ||47||
सहस्त्र नामे नामि एक
दत्त दिगंबर असंग छेक ||48||
वंदु तुजने वारंवार
वेद श्वास तारा निर्धार ||49||
थाके वर्णवतां ज्यां शेष
कोण रांक हुं बहुकृत वेष ||50||
अनुभव तृप्तिनो उद्गार
सुणि हंशे ते खाशे मार ||51||
तपसि तत्वमसि ए देव
बोलो जय जय श्री गुरुदेव ||52||
|| अवधुत चिंतन श्री गुरुदेव दत्त ||
_______________________________________________________________________
||गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम् || 
श्रीगणेशाय नमः ॥
यं विज्ञातुं भृगुः स्वं पितरमुपगतः पञ्चवारं यथावज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्धवा ॥
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्तानन्ताद्वैतप्रतीतं न कुरु कितवतां पाहि मां दीनबन्धो ॥१॥
यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैत्तिरीयाः पठन्ति स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च ॥ तस्मै० ॥२॥
यो वेदान्तैकलभ्यः श्रुतिषु नियमितस्तैत्तिरीयैश्च काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् ॥ तस्मै० ॥३॥
यस्मिन्नेवावसन्नाः सकलनिगमवाङ्‌मौलयः सुप्तपुंसि प्रोक्तं तन्नाम यद्वै निजमहिमगतध्वान्ततत्कार्यरूपे ॥तस्मै० ॥४॥
चित्त्वात्सङ्कल्पपूर्वं सृजति जगदिदं योगिवन्मायया यः स्वात्मन्येवाद्वितीये परमसुखदृशि स्वप्नवद्‌भूम्नि नित्ये ॥ तस्मै० ॥५॥
इत्यच्युतयतिविरचितं गुरुवरप्रार्थनापञ्चरत्नस्तोत्रं सम्पूर्णम् ।
॥इति दत्तात्रेयस्तोत्राणि ॥

__________________________________________________________________________

श्री गोरक्ष कवच

श्री गणेशाय नमः ,श्री दत्तात्रेय नमः ,श्री दत्ता गोराक्षनाथाया नमः
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्त गोरक्ष सिद्धाय नमः , पूर्वस्य इन्द्राय नमः
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्त गोरक्ष सिद्धाय नमः , आग्नेय अत्रे नमः
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्त गोरक्ष सिद्धाय नमः , दक्षिन्स्याह यमय नमः
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्त गोरक्ष सिद्धाय नमः , नैरुत्य नैरुतिनाथाया नमः
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्त गोरक्ष सिद्धाय नमः ,पश्चिमे वरुणाय नमः
दं वं तं दत्त गोरक्ष सिद्धाय नमः,वायव्य वायवे नमः
दं वं तं दत्त गोरक्ष सिद्धाय नमः,उत्तरस्य कुबेराय नमः
दं वं तं दत्त गोरक्ष सिद्धाय नमः,ईशान्य ईश्वराय नमः
दं वं तं दत्त गोरक्ष सिद्धाय नमः,उर्ध्वा अर्थ श्वेद्पाया नमः
दं वं तं दत्त गोरक्ष सिद्धाय नमः,अथ भूमि देवताये नमः
दं वं तं दत्त गोरक्ष सिद्धाय नमः,मध्य प्रकाश ज्योति देवताये नमः

!! नमस्ते देव देवेश विश्व व्यपिं मौएश्वरम दत्त गोरक्ष कवचं स्तवराज वदमप्रभो!!१!!ईश्वर उवाच ,

शृणु शैल्भुते सत्यं मर्ज मायादितं येन विसान मार्गेन जीवन मुक्तो भावेभर
सार्वज त्वं कार्यसिद्धि लाभते परम भुक्तं ,वाकसिद्धि, योग सिद्धि लाभते चितीसार्थाकम

न दुष्ट भयः प्रदाव्य न दातव्य कुलेश्वरी , वि प्रपंच काया शिष्याय